वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्द्रो꣢ म꣣ह्ना꣡ रोद꣢꣯सी पप्रथ꣣च्छ꣢व꣣ इ꣢न्द्रः꣣ सू꣡र्य꣢मरोचयत् । इ꣡न्द्रे꣢ ह꣣ वि꣢श्वा꣣ भु꣡व꣢नानि येमिर꣣ इ꣡न्द्रे꣢ स्वा꣣ना꣢स꣣ इ꣡न्द꣢वः ॥१५८८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् । इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे स्वानास इन्दवः ॥१५८८॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रः꣢꣯ । म꣣ह्ना꣢ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । प꣣प्रथत् । श꣡वः꣢꣯ । इ꣡न्द्रः꣢꣯ । सू꣡र्य꣢꣯म् । अ꣣रोचयत् । इ꣡न्द्रे꣢꣯ । ह꣢ । वि꣡श्वा꣢꣯ । भु꣡व꣢꣯नानि । ये꣣मिरे । इ꣡न्द्रे꣢꣯ । स्वा꣣ना꣡सः꣢ । इ꣡न्द꣢꣯वः ॥१५८८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1588 | (कौथोम) 7 » 3 » 8 » 2 | (रानायाणीय) 16 » 2 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जगदीश्वर की महिमा वर्णित है।

पदार्थान्वयभाषाः -

(इन्द्रः) जगदीश्वर ने (मह्ना) अपनी महिमा से (रोदसी) द्यावापृथिवी को और (शवः) उनके बल को (पप्रथत्) फैलाया है। (इन्द्रः) जगदीश्वर ने ही (सूर्यम्) सूर्य को (अरोचयत्) चमकाया है। (इन्द्रे ह) जगदीश्वर के आश्रय में ही (विश्वा भुवनानि) सब लोक (येमिरे) नियन्त्रित हैं। (इन्द्रे) जगदीश्वर के आश्रय में ही (स्वानासः) बहते हुए (इन्दवः) जल (येमिरे) नियन्त्रित हैं ॥२॥

भावार्थभाषाः -

ग्रह, उपग्रह, सूर्य, नक्षत्र, नीहारिका आदि सभी लोक जगत्स्रष्टा परमेश्वर की ही महिमा से धारित और नियन्त्रित होकर ठहरे हुए हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वरस्य महिमानमाह।

पदार्थान्वयभाषाः -

(इन्द्रः) जगदीश्वरः (मह्ना) स्वमहिम्ना (रोदसी) द्यावापृथिव्यौ (शवः) तयोर्बलं च (पप्रथत्) विस्तारितवानस्ति। (इन्द्रः) जगदीश्वर एव (सूर्यम्) आदित्यम् (अरोचयत्) भासितवानस्ति। (इन्द्रे ह) जगदीश्वरस्य आश्रय एव (विश्वा भुवनानि) सर्वे लोका (येमिरे) नियन्त्रिताः सन्ति। (इन्द्रे) जगदीश्वरस्य आश्रय एव (स्वानासः) प्रवहमानाः (इन्दवः) आपः। [इन्दुरित्युदकनामसु पठितम्। निघं० १।१२।] (येमिरे) नियन्त्रिताः सन्ति ॥२॥

भावार्थभाषाः -

ग्रहोपग्रहसूर्यनक्षत्रनीहारिकादयः सर्वेऽपि लोकाः जगत्स्रष्टुः परमेश्वरस्यैव महिम्ना धारिता नियन्त्रिताश्च तिष्ठन्ति ॥२॥